श्रीमद्भागवतमहापुराणम्


द्वादश: स्कन्ध:


त्रयोदश: अध्याय:


सूत उवाच -
Soota said -
यं ब्रह्मा वरुणेन्द्ररुद्रमरुत: स्तुन्वन्ति दिव्यै: स्तवै:

र्वेदै: साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगा: ।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो

यस्यान्तं न विदु: सुरासुरगणा देवाय तस्मै नम: ॥१॥


यम् ब्रह्मा वरुण-इन्द्र-रुद्र-मरुत:
Whom, Brahmaa, Varuna, Indra, Rudra, Marutas,
स्तुन्वन्ति दिव्यै: स्तवै:
extol with divine hymns,
वेदै: स-अङ्ग-पद-क्रम-उपनिषदै:-
Vedas, with parts, verses, sequentially, with Upanishads,
गायन्ति यम् सामगा:
sing of Whom the singers of Saamaveda
ध्यान-अवस्थित-तत्-गतेन
in meditation fixed, by that established
मनसा पश्यन्ति यम् योगिनो:
mind perceive Whom the Yogis,
यस्य-अन्तम् न विदु: सुर-
Whose end do not known the gods,
असुर-गणा: देवाय तस्मै नम:
demons hosts, to That glorious Lord I bow

I bow to That glorious Lord, Whom, Brahmaa, Varuna, Indra, Rudra, Marutas, extol with divine hymns, of Whom the singers of Saamaveda sing, Whom the yogis perceive in their minds fixed and established in meditation, of Whose end the hosts of gods and demons do not know.


पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयना-

न्निद्रालो: कमठाकृतेर्भगवत: श्वासानिला: पान्तु व: ।

यत्संस्कारकलानुवर्तनवशाद् वेलानिभेनाम्भसां

यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥२॥


पृष्ठे भ्राम्यत्-अमन्द मन्दर-गिरि-
on the back revolving, of colossal Mandaara Mountain's
ग्राव-अग्र-कण्डूयनात्-निद्रालो:
rocks' ends by scratching, drowsy
कमठ-आकृते:-भगवत:
of Tortoise formed The Lord,
श्वास-अनिला: पान्तु व:
breath airs, may protect you all
यत्-संस्कार-कला-अनुवर्तन-वशात्
of which, the impetus, part, following adhering to,
वेला-निभेन-अम्भसाम्
ebb and tide like of the waters,
यात-आयातम्-अतन्द्रितम्
going and coming, unabated,
जलनिधे:-न-अद्य-अपि विश्राम्यति
of the ocean not today also rests

In the descent of The Lord in the form of the Divine Tortoise, the colossal mount Mandaara scratched His back with the edges of its rocks, making Him drowsy, may the flow of the breath of that divine Tortoise protect you all. Adhering to the subtle impetus, part, following that incoming and out going breath, the waters of the ocean are in ebb and flow, unabated, and the constant rise and fall of the ocean water knows no rest.


पुराणसंख्यासम्भूतिमस्य वाच्यप्रयोजने ।

दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ॥३॥


पुराण-संख्या-सम्भूतिम्-
of this Purana's numbers, in total,
अस्य वाच्य-प्रयोजने
of this, of the theme, object,
दानम् दानस्य माहात्म्यम्
the gifting, of gifting the value,
पाठ-आदे:-च निबोधत
of reading and so on, listen to

Now, hear from me, about the totality and the numbers of the Shlokas in this Puraana, its theme and its object and the procedure of its gifting and the value of gifting and of its reading and so on.


ब्राह्मं दशसहस्राणि पाद्मं पञ्चोनषष्टि च ।

श्रीवैष्णवं त्रयोविंशच्चतुर्विंशति शैवकम् ॥४॥


ब्राह्मम् दश-सहस्राणि
the Braahma ten thousand (shlokas)
पाद्मम् पञ्चोनषष्टि च
Padma (Puraana) fifty five (thousand) and
श्रीवैष्णवम् त्रयोविंशत्-
Shree Vishnu, twenty three (thousand)
चतुर्विंशति शैवकम्
twenty four (thousand) Shiva (Puraana)

The Braahma Puraana, comprises of ten thousand shlokas, Padma Puraana has fifty five thousand shlokas, Shree Vishnu Puraana consists of twenty three thousand, and Shiva Puraana contains twenty four thousand shlokas.


दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति: ।

मार्कण्डं नव वाह्नं च दशपञ्च चतु:शतम् ॥५॥


दशाष्टौ श्रीभागवतम्
sixteen (thousand) in Shree Bhaagavatam
नारदम् पञ्चविंशति:
in Naarada twenty five (thousand)
मार्कण्डम् नव वाह्नम् च
in Maarkandeya nine (thousand) in Agni and
दशपञ्च चतु:शतम्
fifteen thousand and four hundred

In Shree Bhaagavatam there are sixteen thousand shlokas, in Naarada there are twenty five thousand, in Maarkandeya are nine thousand, and in Agni Puraana there are fifteen thousand and four hundred shlokas.


चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च ।

दशाष्टौ ब्रह्मवैवर्तं लिङ्गमेकादशैव तु ॥६॥


चतुर्दश भविष्यम् स्यात्-
fourteen (thousand) in Bhavishya should be,
तथा पञ्चशतानि च
also five hundred and,
दशाष्टौ ब्रह्मवैवर्तम्
eighteen (thousand) in Brahmavaivarta,
लिङ्गम्-एकादश-एव तु
in Linga eleven (thousand) only indeed

Bhavishya Puraana should have fourteen thousand and five hundred shlokas, Brahmavaivarta, eighteen thousand, and in Linga Puraana, there are only eleven thousand shlokas, indeed.


चतुर्विंशति वाराहमेकाशीतिसहस्रकम् ।

स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥७॥


चतुर्विंशति वाराहम्-
twenty (thousand) in Varaaha,
एकाशीति-सहस्रकम्
eighty one thousand
स्कान्दम् शतम् तथा च-एकम्
Skanda, hundred also and one,
वामनम् दश कीर्तितम्
Vaamana ten thousand is reputed

Varaaha Puraana consists of twenty thousand Shlokas, Skanda Puraana has eighty one thousand one hundred and one Shlokas, and Vaamana Puraana is reputed to have ten thousand shlokas.


कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश ।

एकोनविंशत्सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥८॥


कौर्मम् सप्तदश-आख्यातम्
the Kurma seventeen (thousand) is declared
मात्स्यम् तत्-तु चतुर्दश
Matsya, that indeed fourteen (thousand)
एकोनविंशत्-सौपर्णम्
nineteen (thousand) of Gaduda Puraana,
ब्रह्माण्डम् द्वादश-एव तु
of Brahmaanda twelve (thousand) only indeed

The Kurma Puraana is declared to have seventeen thousand shlokas, and indeed Matsya Puraana has fourteen thousand, Gaduda Puraana has nineteen thousand, and, indeed, Brahmaanda Puraana has only twelve thousand shlokas.


एवं पुराणसन्दोहश्चतुर्लक्ष उदाहृत: ।

तत्राष्टादशसाहस्रं श्रीभागवतमिष्यते ॥९॥


एवम् पुराण-सन्दोह:-
thus, the Puraanas' collection
चतुर्लक्ष उदाहृत:
of four lakhs is ascertained
तत्र-अष्टादश-साहस्रम्
there, eighteen thousand
श्रीभागवतम्-इष्यते
of Shree Bhaagavatam are recognized

In this manner, the collection of Puraanas is ascertained to have four lakhs of shlokas, of which eighteen thousand are recognized to be of Shree Bhaagavatam.


इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे ।

स्थिताय भवभीताय कारुण्यात् सम्प्रकाशितम् ॥१०॥


इदम् भगवता पूर्वम्
this, by The Almighty Lord, for the first time,
ब्रह्मणे नाभि-पङ्कजे
to Brahmaa, in the navel lotus
स्थिताय भव-भीताय
seated, of transmigration afraid
कारुण्यात् सम्प्रकाशितम्
graciously revealed

This Bhaagavata Puraana was for the first time revealed by The Almighty Lord to Brahmaa, seated in the navel lotus, who was afraid of transmigration.


आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् ।

हरिलीलाकथाव्रातामृतानन्दितसत्सुरम् ॥११॥


आदि-मध्य-अवसानेषु
in the beginning, middle, end,
वैराग्य-आख्यान-संयुतम्
dispassion legends combined with,
हरि-लीला-कथा-व्रात-
Shree Hari's pastimes' stories' multitudes,
अमृत-आनन्दित-सत्-सुरम्
nectar bliss to the righteous and gods

It is combined with the legends of Dispassion, through the beginning, middle and end, and describes the multitudes of stories of Shree Hari's pastimes, delighting the righteous and the gods with nectar like bliss.


सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् ।

वस्त्वद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥१२॥


सर्व-वेदान्त-सारम् यत्
of all the Veda's the substance, which,
ब्रह्म-आत्मा-एकत्व-लक्षणम्
of Brahma and the soul, oneness, the pointer
वस्तु-अद्वितीयम् तत्-निष्ठम्
Reality, without a second, that relating to,
कैवल्य-एक-प्रयोजनम्
detachment the one object

It is the substance of all the culminations of the Vedas, which is the pointer to the one-ness of Brahmaa and the individual soul. It is The Reality without a second, relating to that alone, and has detachment as its one object.


प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ।

ददाति यो भागवतं स याति परमां गतिम् ॥१३॥


प्रौष्ठपद्याम् पौर्णमास्याम्
in Bhaadrapada (August) month, full moon,
हेम-सिंह-समन्वितम्
gold throne placed on,
ददाति य: भागवतम्
gifts, who Bhaagavata,
स: याति परमाम् गतिम्
he attains the highest state

In the month of Bhaadrapada (August) full moon, he who gifts Bhaagavatam, placed on a golden throne, he attains the highest state.


राजन्ते तावदन्यानि पुराणानि सतां गणे ।

यावन्न दृश्यते साक्षाच्छ्रीमद्भागवतं परम् ॥१४॥


राजन्ते तावत्-अन्यानि
luminous till then are other
पुराणानि सताम् गणे
Puraanas among the righteous assembly,
यावत्-न दृश्यते साक्षात्-
until is not seen directly
श्रीमद्भागवतम् परम्
Shreemad Bhaagavatam Supreme

In the assembly of the righteous, the other Puraanas dominate only until Supreme Shreemad Bhaagavatam is not directly visible.


सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ।

तद्रसामृततृप्तस्य नान्यत्र स्याद्रति: क्वचित् ॥१५॥


सर्व-वेदान्त-सारम् हि
of all the Veda's conclusive substance, indeed,
श्रीभागवतम्-इष्यते
Shreemad Bhaagavatam is considered to be
तत्-रस-अमृत-तृप्तस्य
that juice nectarine sated
न-अन्यत्र स्यात्-रति: क्वचित्
not anywhere becomes delighted ever

Indeed, Shreemad Bhaagavatam is considered to be the substance of the conclusion of all the Vedas. One who has imbibed the nectarine juice there in, is sated and is not delighted in anything, ever.


निम्नगानां यथा गङ्गा देवानामच्युतो यथा ।

वैष्णवानां यथा शम्भु: पुराणानामिदं तथा ॥१६॥


निम्नगानाम् यथा गङ्गा
of the rivers as is Gangaa,
देवानाम्-अच्युत: यथा
of the gods The Immortal Lord Vishnu, just as,
वैष्णवानाम् यथा शम्भु:
of the votaries of Vishnu, just as is Lord Shiva,
पुराणानाम्-इदम् तथा
of the Puraanas' this is likewise (superior)

This is superior to all the Puraanas, like the Gangaa is superior to all other rivers, The Immortal Lord Vishnu is among the gods, Lord Shiva is among the votaries of Lord Vishnu.


क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा: ।

तथा पुराणव्रातानां श्रीमद्भागवतं द्विजा: ॥१७॥


क्षेत्राणाम् च-एव सर्वेषाम्
of the holy places and also entire,
यथा काशी हि-अनुत्तमा
just as Kaashi indeed is unsurpassed
तथा पुराण-व्रातानाम्
like that, of the Puraana collection
श्रीमद्भागवतम् द्विजा:
is Shreemad Bhaagavatam O Braahmanas!

O Braahmana sages! Just as, of the entire holy places, Kaashi is unsurpassed, thus Shreemad Bhaagavatam is unexcelled among the collection of all Puraanas.


श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियं

यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते ।

तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं

तच्छ्रुण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नर: ॥१८॥


श्रीमद्भागवतम् पुराणम्-अमलम्
Shreemad Bhaagavata, Puraana, flawless,
यत्-वैष्णवानाम् प्रियम्
which to Vaishnava is dear,
यस्मिन् पारम-हंस्यम्-एकम्-
in which, of The Supreme Reality, The One,
अमलम् ज्ञानम् परम् गीयते
devoid of Maaya, Knowledge Supreme is expounded,
तत्र ज्ञान-विराग-भक्ति-सहितम्
there, Knowledge, Dispassion, Devotion with
नैष्कर्म्यम्-आविष्कृतम्
withdrawal from all activity is discovered
तत्-शृण्वन् विपठन् विचारण-
that hearing, studying, pondering
पर: भक्त्या विमुच्येत्-नर:
given to, with devotion, liberated is man

Shreemad Bhaagavata Puraana is flawless. It is very dear to the Vaishnava. In this The One Supreme Reality devoid of Maayaa is celebrated, here also, with Knowledge, Dispassion, Devotion, the withdrawal from all activity is discovered and propounded. By devoutly hearing it, carefully studying it, and given to pondering over it, a man is liberated.


कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीप: पुरा

तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा ।

योगीन्द्राय तदात्मनाथ भगवद्राताय कारुण्यत-

स्तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥१९॥


कस्मै येन विभासित:-
for Brahmaa, by Whom (Naaraayana) enlightened
अयम्-अतुल: ज्ञान-प्रदीप: पुरा
this unmatched wisdom lamp, in beginning,
तत्-रूपेण च नारदाय मुनये
in his (Brahma's form Naaraayana) to Naarada Muni
कृष्णाय तत्-रूपिणा
to Krishna (Vedavyaasa) in Naarada's form
योग-इन्द्राय तत्-आत्म-नाथ
to Yoga's prince Shuka, in his own self master
भगवत्-राताय कारुण्यत:-
to The Lord's devotee (Pareekshit) graciously
तत्-शुद्धम् विमलम् विशोकम्-
that pure flawless sorrow less
अमृतम् सत्यम् परम् धीमहि
nectre Reality highest we meditate upon

We meditate upon this pure flawless sorrow less nectre of highest Reality, by Him, as Naaraayana was first enlightened this unmatched lamp of wisdom for Brahmaa, then by Brahmaa, in His form for Naarada Muni, then, by Naarada in His form, for Yoga's prince Shuka, and by Shuka, for the master of his own self, Lord's devotee Pareekshit.


नमस्तस्मै भगवते वासुदेवाय साक्षिणे ।

य: इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥२०॥


नम:-तस्मै भगवते
Salutations to That Lord
वासुदेवाय साक्षिणे
Vaasudeva, The Witness,
य: इदम् कृपया कस्मै
Who, this out of compassion to Brahmaa
व्याचचक्षे मुमुक्षवे
taught, eager for liberation

Salutations to That Lord Vaasudeva, The Witness of all, Who out of compassion taught this to Brahmaa, who was eager for liberation.


योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे ।

संसारसर्पदष्टं यो विष्णुरातममूमुचत् ॥२१॥


योगीन्द्राय नम:-तस्मै
to of Yogis the prince, salutations to him,
शुकाय ब्रह्म-रूपिणे
to Shuka, in Brahman's form
संसार-सर्प-दष्टम् य:
by mundane existence snake bitten, who,
विष्णु-रातम्-अमूमुचत्
Vishnu's votary (Pareekshit) redeemed

Salutations to the prince of the Yogis, Shuka, in the form of Brahman, who, redeemed the votary of Vishnu, (Pareekshit) bitten by the snake of mundane existence.


भवे भवे यथा भक्ति: पादयोस्तव जायते ।

तथा कुरुष्व देवेश नाथस्त्वं नो यत: प्रभो ॥२२॥


भवे भवे यथा भक्ति:
birth after birth, so that devotion
पादयो:-तव जायते
in feet of Your's may arise
तथा कुरुष्व देवेश
so ordain O Lord of gods,
नाथ:-त्वम् न: यत: प्रभो
Protector You, ours because are O Almighty

O Almighty! As You are our Protector, do ordain, O Lord of gods! so that, even birth after birth devotion to Your feet may sprout.


नामसङ्कीर्तनं यस्य सर्वपापप्रणनाशनम् ।

प्रणामो दु:खशमनस्तं नमामि हरिं परम् ॥२३॥


नाम-सङ्कीर्तनम् यस्य
names chanting Whose
सर्व-पाप-प्रणनाशनम्
of all sins is eradicator
प्रणाम: दु:ख-शमन:-तम्
salutation to the sorrows' alleviator, Him,
नमामि हरिम् परम्
bow I Shree Hari The Supreme

I bow to Shree Hari The Supreme, Him, Whose chanting of names is the eradicator of all sins, and is the alleviator of all sorrows.


इति श्रीमद्भागवते महापुराणे वैयासिक्याम् अष्टादश साहस्र्याम् पारमहंस्यां संहितायां द्वादशस्कन्धे त्रयोदश: अद्याय: ॥१३॥

इति द्वादश: स्कन्ध: सम्पूर्ण: ।

सम्पूर्णोऽयम् ग्रन्थ:। ॥हरि ओम् तत् सत्॥


Thus ends the thirteenth discourse in Book Twelve of the great and glorious Bhaagavata-Puraana.


END OF BOOK TWELVE