श्रीमद्भागवतमहापुराणम्
अष्टम: स्कन्ध:
त्रयोदश: अध्याय:
श्री शुक उवाच -
Shree Shuka said -
मनुर्विवस्वत: पुत्र: श्राद्धदेव इति श्रुत: ।
सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ॥१॥
मनु:-विवस्वत: पुत्र:
Manu, of Vivasvata, the son,
श्राद्धदेव: इति श्रुत:
Shraaddhadeva, thus well-known
सप्तम: वर्तमान: य:-
the seventh present which,
तत्-अपत्यानि मे शृणु
of his sons, from me hear
The present, seventh Manu, well known as Shraaddhadeva, is the son of Vivasvata. About his sons, hear from me.
इक्ष्वाकुर्नभगश्चैव धृष्ट: शर्यातिरेव च ।
नरिष्यन्तोऽथ नाभाग: सप्तमो दिष्ट उच्यते ॥२॥
इक्ष्वाकु:-नभग:-च-एव
Ikshwaaku, Nabhaga, and also
धृष्ट: शर्याति:-एव च
Dhrishta, Sharyaatee, also and
नरिष्यन्त:-अथ नाभाग:
Narishyanta, then Naabhaaga
सप्तम: दिष्ट: उच्यते
seventh Dishta is called
Ikshwaaku, Nabhaga, and also Dhrishta, Sharyaatee, and Narishyanta, then Naabhaaga and the seventh is called Dishta.
करूपश्च पृषध्रश्च दशमो वसुमान्स्मृत: ।
मनोर्वैवस्वतस्यैते दश पुत्रा: परन्तप ॥३॥
करूप:-च पृषध्र:-च
Karoopa, and Prishadhra, and
दशम: वसुमान्-स्मृत:
tenth Vasumaan is remembered as
मनो:-वैवस्वतस्य-
Of Manu Vaivasvata
एते दश पुत्रा: परन्तप
these ten sons, O Pareekshit!
Karoopa, and Prishadhra, and the tenth is remembered as Vasumaan. O Pareekshit! these are the ten sons of Manu Vaivasvata.
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणा: ।
अश्विनावृभवो राजन्निद्रस्तेषां पुरन्दर: ॥४॥
आदित्या: वसव: रुद्रा:
the Aadityas, the Vasavas, the Rudras,
विश्वेदेवा: मरुत्-गणा:
the Vishvedevas, the Maruts' group
अश्विनौ-ऋभव: राजन्-
the two Ashwinis, and the Ribhus, O King!
इन्द्र:-तेषाम् पुरन्दर:
Indra theirs is Purandara
The Aadityas, the Vasavas, the Rudras, the Vishvedevas, the group of Maruts', the two Ashwinis, and the Ribhus are the gods, O King! And Purandara is their Indra.
कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतम: ।
जमदग्निर्भरद्वाज इति सप्तर्षय: स्मृता: ॥५॥
कश्यप:-अत्रि:-वसिष्ठ:-च
Kashyapa, Atri, Vashishtha, and
विश्वामित्र:-अथ गौतम:
Vishwaamitra, then, Gautama,
जमदग्नि:-भरद्वाज:
Jamadagni, Bharadwaaja,
इति सप्त-ऋषय: स्मृता:
these seven seers are remembered as
Kashyapa, Atri, Vashishtha, and Vishwaamitra, then, Gautama, Jamadagni, Bharadwaaja, these are remembered as the seven seers.
अत्रापि भगवज्जन्म कश्यपाददितेरभूत् ।
आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥६॥
अत्र-अपि भगवत्-जन्म
here also, The Lord's birth
कश्यपात्-अदिते:-अभूत्
from Kashyapa to Aditi happened
आदित्यानाम्-अवरज:
of the Aaditya's the youngest
विष्णु:-वामन-रूप-धृक्
Vishnu, Vaamana's form assumed
Here also, in this Manvantara, as the youngest of the Aadityas, from Kashyapa and Aditi, the ascent of Lord Vishnu took place, in the form of Vaamana.
संक्षेपतो मयोक्तानि सप्त मन्वन्तराणि ते ।
भविष्याण्यथ वक्ष्यामि विष्णो: शक्त्यान्वितानि च ॥७॥
संक्षेपत: मया-उक्तानि
in short, by me are told
सप्त मन्वन्तराणि ते
of the seven Manvantaras to you
भविष्याणि-अथ वक्ष्यामि
the later, now will say
विष्णो: शक्त्या अन्वितानि च
with Vishnu's power filled and
I have told you about the seven Manvantaras, now I will tell you about the later seven which are full of Lord Vishnu's power.
विवस्वतश्च द्वे जाये विश्वकर्म सुते उभे ।
संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव ॥८॥
विवस्वत:-च द्वे जाये
of Vivasvaana and were two wives
विश्वकर्म सुते उभे
of Vishvakarmaa daughters both
संज्ञा छाया च राजेन्द्र
Sangyaa Chaayaa and O King!
ये प्राक्-अभिहिते तव
about whom, were told you
O King! Vivasvaana had two wives, Sangyaa and Chaayaa, both were Vishvakarmaa daughter, about whom you have been told before.
तृतीयां वडवामेके तासां संज्ञासुतास्त्रय: ।
यमो यमी श्राद्धदेवश्छायायाश्च सुताञ्छृणु ॥९॥
तृतीयाम् वडवाम्-एके
third Vadavaa some say
तासाम् संज्ञा-सुता:-त्रय:
of them, Sangya's sons three
यम: यमी श्राद्धदेव:-
Yama, Yamee, Shraaddhadeva,
छायाया:-च सुतान्-शृणु
of Chaayaa and sons hear
Some say that the third wife was Vadavaa. Of them, Sangyaa had three sons, Yama, Yamee, Shraaddhadeva. Of Chaaya's sons now hear.
सावर्णिस्तपती कन्या भार्या संवरणस्य या ।
शनिश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ ॥१०॥
सावर्णि:-तपती कन्या
Saavarnee , Tapati, the daughter,
भार्या संवरणस्य या
wife of Samvarana who (was)
शनिश्चर:-तृतीय:-अभूत्-
Shanishchara third was
अश्विनौ वडवा-आत्मजौ
the two Ashwinis Vadavaa sons (were)
Saavarnee, the son, Tapati the daughter, who became the wife of Samvarna, and the third was Shanishchara. The two Ashwinis were Vadavaa sons.
अष्टमेऽन्तर आयाते सावर्णिर्भविता मनु: ।
निर्मोकविरजस्काद्या: सावर्णितनया नृप ॥११॥
अष्टमे-अन्तरे आयाते
in the eighth Manvantara, coming
सावर्णि-भविता मनु:
Saavarnee will be Manu
निर्मोक-विरजस्क-आद्या:
Nirmoka, Virajask etc.,
सावर्णि-तनया: नृप
Saavarnee sons, O King!
O King! When the eighth Manvantara comes, Saavarnee will be the Manu, and Nirmoka, Virajaska etc., will be his sons.
तत्र देवा: सुतपसो विरजो अमृतप्रभा: ।
तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥१२॥
तत्र देवा: सुतपस:
then the gods, Sutapasa,
विरज: अमृतप्रभा:
Viraja, Amritaprabhaa,
तेषाम् विरोचन-सुत:
of them, Virochana's son
बलि:-इन्द्र: भविष्यति
Bali, Indra will be
At that time, the gods will be Sutapasa, Viraja, Amritaprabhaa, and Virochana's son Bali will be their Indra.
दत्त्वेमां याचमानाय विष्णवे य: पदत्रयम् ।
राद्धमिन्द्रपदं हित्वा तत: सिद्धिमवाप्स्यति ॥१३॥
दत्त्वा-इमाम् याचमानाय
giving this, to the asking
विष्णवे य: पद-त्रयम्
Lord Vishnu, who steps three
राद्धम्-इन्द्र-पदम् हित्वा
glorious Indra's position giving up
तत: सिद्धिम्-अवाप्स्यति
from that Siddhi will attain
He will give away three paces of land as asked by Lord Vishnu, to Him, and relinquishing the prestigious office of Indra, will attain beatitude.
योऽसौ भगवता बद्ध: प्रीतेन सुतले पुन: ।
निवेशितोऽधिके स्वर्गादधुनाऽऽस्ते स्वराडिव ॥१४॥
य:-असौ भगवता बद्ध:
who this, by The Lord bound
प्रीतेन सुतले पुन:
delighted, in Sutala, again
निवेशित:-अधिके स्वर्गात्-
established in more than the heaven,
अधुना-आस्ते स्वराट-इव
today (also) remains Indra like
This is that Bali, who was bound by the delighted Lord Vishnu, and was established in the Sutala, which is far better than the heaven and where he remains even today as the Indra there.
गालवो दीप्तिमान् रामो द्रोणपुत्र: कृपस्तथा ।
ऋष्यशृङ्ग: पितास्माकं भगवान्बादरायण: ॥१५॥
गालव: दीप्तिमान्-राम:
Gaalava, Deeptimaan, Rama (Parashuraama)
द्रोण-पुत्र: कृप:-तथा
Drona's son, Kripa, and
ऋष्यशृङ्ग: पिता-अस्माकम्
Rishyashringa, father our
भगवान्-बादरायण:
Lord Baadaraayana
Gaalava, Deeptimaan, Rama (Parashuraama), Drona's son Kripa, and Rishyashringa, and our father, Lord Baadaraayana (Vedavyaasa).
इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगत: ।
इदानीमासते राजन् स्वे स्वे आश्रममण्डले ॥१६॥
इमे सप्त-ऋषय:-तत्र
these the seven seers, then,
भविष्यन्ति स्व-योगत:
will become by their own Yoga
इदानीम्-आसते राजन्
at present are O King!
स्वे स्वे आश्रम-मण्डले
in own hermitage place
Then, these will become the seven seers by their own Yogic powers. At present they are all in their own hermitage places.
देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभु: ।
स्थानं पुरन्दरात्-हृत्वा बलये दास्यतीश्वर: ॥१७॥
देवगुह्यात्-सरस्वत्याम्
from Devaguhya into Sarasvati
सार्वभौम इति प्रभु:
Saarvabhauma, thus The Lord!
स्थानम् पुरन्दरात्-हृत्वा
the heaven kingdom, from Purandara snatching
बलये दास्यति-ईश्वर:
to Bali will give, The All Mighty
From Devaguhya, through Sarasvati, The Lord will be Saarvabhauma. The All Mighty will snatch the kingdom of heaven from Purandara and give it to Bali.
नवमो दक्षसावर्णिर्मनुर्वरुणसम्भव: ।
भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप ॥१८॥
नवम: दक्षसावर्णि:-
ninth (will be) Dakshasaavarnee
मनु:-वरुण सम्भव:
the Manu, from Varun born
भूतकेतु:-दीप्तकेतु:-इति-
Bhootaketu, Deeptaketu, these
आद्या:-तत्-सुता: नृप
and others will be his sons, O King!
Dakshasaavarnee, will be the ninth Manu born from Varuna. O King! His sons will be Bhootaketu, Deeptaketu, these and others.
पारा मरीचिगर्भाद्या देवा इन्द्रोऽद्भुत: स्मृत: ।
द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्तत: ॥१९॥
पारा मरीचिगर्भ-आद्या:
The Paaras, Mareechigarbhas, and others,
देवा: इन्द्र:-अद्भुत: स्मृत:
the gods, Indra, Adbhuta named
द्युतिमत्-प्रमुखा:-तत्र
Dyutimaan the main, there
भविष्यन्ति-ऋषय:-तत:
will be the seers then
At that time, there will be the gods Paaras, Mareechigarbhas, and the others. Their Indra will be named Adbhuta, and then, there will be the seers, with Dyutimaan as their leader.
आयुष्मतोऽम्बुधारामृषभो भगवत्कला ।
भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुत: ॥२०॥
आयुष्मत:-अम्बुधाराम्-
from Aayushmata, through Ambudhaaraa
ऋषभ: भगवत्-कला
Rishabha, The Lord's part
भविता येन संराद्धाम्
will be by whom conquered
त्रिलोकीम् भोक्ष्यते-अद्भुत:
the three worlds, will rule Adbhuta
Rishabha, a part of The Lord will be born to Aayushmata through Ambudhaaraa. The three worlds conquered by Whom will be ruled by Adbhuta.
दशमो ब्रह्मसावर्णिरुपश्लोकसुतो महान् ।
तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजा: ॥२१॥
दशम: ब्रह्म-सावर्णि:-
the tenth Brahmasaavarnee
उपश्लोक-सुत: महान्
Upashloka's son, the great, (will be)
तत्-सुता: भूरिषेण-आद्या:
his sons Bhoorishena and others
हविष्मत्-प्रमुखा: द्विजा:
Havishmata leading, the Braahmana (sages, seven)
The tenth Manu will be the great Brahmasaavarnee, the son of Upashloka. His sons will be Bhoorishena and others. The seven Braahmana sages will be led by Havishmata.
हविष्मान्सुकृति: सत्यो जयो मूर्तिस्तदा द्विजा: ।
सुवासनविरुद्धाद्या देवा: शम्भु: सुरेश्वर: ॥२२॥
हविष्मान्-सुकृति: सत्य:
Havishmaan, Sukriti, Satya,
जय: मूर्ति:-तदा द्विजा:
Jaya, Moorti will then be the Braahmanas
सुवासन-विरुद्ध-आद्या:
Suvaasana, Viruddha and others
देवा: शम्भु: सुरेश्वर:
the gods, Shambhu the Indra
At that time, Havishmaan, Sukriti, Satya, Jaya, Moorti will be the Braahmanas, Suvaasana, Viruddha and others will be gods, and Shambhu will be the Indra.
विष्वक्सेनो विषूच्यां तु शम्भो: सख्यं करिष्यति ।
जात: स्वांशेन भगवान्गृहे विश्वसृजो विभु: ॥२३॥
विष्वक्सेन: विषूच्याम् तु
Vishwaksena, through Vishoochi
शम्भो: सख्यम् करिष्यति
with Shambhu friends will make
जात: स्व-अंशेन भगवान्-
born of His own essence, The Lord
गृहे विश्वसृज: विभु:
in the house of Vishvasrija, Vishnu
The Lord Vishnu, as Vishvakasena, will be born of His own essence, through Vishoochi, in the house of Vishvasrija, and will make friends with Shambhu.
मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् ।
अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥२४॥
मनु:-वै धर्मसावर्णि:-
Manu, indeed, Dharmasaavarnee
एकादशम: आत्मवान्
the eleventh, in self revelling
अनागता:-तत्-सुता:-च
in the future his sons, and
सत्यधर्म-आदय: दश
Satyadharma and others
The self-revelling Dharmasaavarnee will indeed be the eleventh Manu, in the future, and his sons will be ten, Satyadharma and others.
विहङ्गमा: कामगमा निर्वाणरुचय: सुरा: ।
इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादय: ॥२५॥
विहङ्गमा: कामगमा:
the Vihangamaas, the Kaamagaas,
निर्वाणरुचय: सुरा:
the Nirvaanaruchis the gods,
इन्द्र:-च वैधृत:-तेषाम्-
Indra and Vaidhrita, their
ऋषय: च-अरुण-आदय:
sages and Aruna and others
The Vihangamaas, the Kaamagaas, the Nirvaanaruchis will be the gods, Vaidhrita will be the Indra, and their sages will be Aruna and others.
आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृत: ।
वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥२६॥
आर्यकस्य सुत:-तत्र
Aaryaka's son, then,
धर्मसेतु:-इति स्मृत:
Dharmasetu, thus, known
वैधृतायाम् हरे:-अंश:-
through Vaidhritaa, Shri Hari's part (incarnation)
त्रिलोकीम् धारयिष्यति
the three worlds will maintain
At that time, Aaryaka's son, known as Dharmasetu, born through Vaidhritaa, a part incarnation of The Lord Shree Hari, will maintain the three worlds.
भविता रुद्रसावर्णी राजन् द्वादशमो मनु: ।
देववानुपदेवश्च देवश्रेष्ठादय: सुता: ॥२७॥
भविता रुद्रसावर्णी राजन्-
there will be Rudrasaavarnee, O King!
द्वादशम: मनु:
the twelfth Manu
देववान्-उपदेव:-च
Devavaan, Upadeva,
देवश्रेष्ठ-आदय: सुता:
Devashreshtha and others, the sons
O King! The twelfth Manu will be Rudrasaavarnee, his sons will be Devavaan, Upadeva, Devashreshtha and others.
ऋतधामा च तत्रेन्द्रो देवाश्च हरितादय: ।
ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादय: ॥२८॥
ऋतधामा च तत्र-इन्द्र:
Ritadhaamaa and there Indra
देवा:-च हरित-आदय:
the gods and Harita and others
ऋषय:-च तपोमूर्ति:-
the sages and Tapomoorti,
तपस्वी-अग्नीध्रक-आदय:
Tapasvee, Agnidhraka and others
There, the, Ritadhaamaa will be the Indra, Harita and the others will be gods, the sages will be Tapomoorti, Tapasvee, Agnidhraka and others.
स्वधामाख्यो हरेरंश: साधयिष्यति तन्मनो: ।
अन्तरं सत्यसहस: सूनृताया: सुतो विभु: ॥२९॥
स्वधामा-आख्य: हरे:-अंश:
Svadhaamaa named, Shree Hari's part incarnation
साधयिष्यति तत्-मनो:
will protect that Manu
अन्तरम् सत्यसहस:
of Manvantara, Satyasahasa
सूनृताया: सुत: विभु:
through Sunritaa, the son mighty
The part incarnation of Lord Shree Hari, named Svadhaamaa, the mighty son of Satyasahasa Manu, born through Sunriti will protect that Manvantara.
मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् ।
चित्रसेनविचित्राद्या देवसावर्णिदेहजा: ॥३०॥
मनु:-त्रयोदश: भाव्य:
Manu, the thirteenth, will be
देवसावर्णि-आत्मवान्
Devasaavarnee, the soul enlightened
चित्रसेन-विचित्र-आद्या:
Chitrasena, Vichitra, and others
देवसावर्णि-देहजा:
of Devasaavarnee, the sons
The thirteenth Manu will be the self enlightened Devasaavarnee. Chitrasena, Vichitra, and others will be the sons of Devasaavarnee.
देवा: सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पति: ।
निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा ॥३१॥
देवा: सुकर्म-सुत्राम-संज्ञा:
the gods Sukarma, Sutraama, named
इन्द्र: दिवस्पति:
Indra, Divaspati,
निर्मोक-तत्त्वदर्श-अद्या:
Nirmoka, Tattvadarsha and others
भविष्यन्ति-ऋषय:-तदा
will be the sages then
At that time the gods will be by the name of Sukarma and Sutraama. Divaspati will be the Indra, and Nirmoka, Tattvadarsha and others will be the sages.
देवहोत्रस्य तनय उपहर्ता दिवस्पते: ।
योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥३२॥
देवहोत्रस्य तनय:
Devahotra's son
उपहर्ता दिवस्पते:
the benefactor of (Indra) Divaspati
योगेश्वर: हरे:-अंश:
as Yogeshvara, Lord Shree Hari's incarnation
बृहत्याम् सम्भविष्यति
through Brihatee will be born
Devahotra's son named Yogeshvara, Lord Shree Hari's incarnation, the benefactor of Indra Divaspati, the son of Devahotra will be born through Brihatee.
मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति ।
उरुगम्भीरबुध्याद्या इन्द्रसावर्णिवीर्यजा: ॥३३॥
मनु:-वा इन्द्रसावर्णि:-
Manu, indeed Indrasaavarnee
चतुर्दशम एष्यति
the fourteenth will come
उरु-गम्भीरबुद्धि-आद्या:
Uru, Gambheerabuddhi and others
इन्द्रसावर्णि-वीर्यजा:
Indrasaavarnee's sons
Indeed, Indrasaavarnee will come as the fourteenth Manu. Uru, Gambheerabuddhi and others will be Indrasaavarnee's sons.
पवित्राश्चाक्षुषा देवा: शुचिरिन्द्रो भविष्यति ।
अग्निर्बाहु: शुचि: शुद्धो मागधाद्यास्तपस्विन: ॥३४॥
पवित्रा:-चाक्षुषा: देवा:
the Pavitras, the Chakshushaas the gods
शुचि:-इन्द्र: भविष्यति
Shuchi Indra will be
अग्नि:-बाहु: शुचि: शुद्ध:
Agni, Baahu, Shuchi, Shuddha,
मागध-आद्या: तपस्विन:
Maagadha and others, the sages
The gods will be the Pavitras, the Chakshushaas. Shuchi will be the Indra. Agni, Baahu, Shuchi, Shuddha, Maagadha and others will be sages.
सत्रायणस्य तनयो बृहद्भानुस्तदा हरि: ।
वितानायां महाराज क्रियातन्तून्वितायिता ॥३५॥
सत्रायणस्य तनय:
Satraayana's son
बृहद्भानु:-तदा हरि:
Brihadbhaanoo, then Hari's incarnation
वितानायाम् महाराज
through Vitaanaayaa, O Great King!
क्रियातन्तून्-वितायिता
the ritual systems will promote
O Great King! Then, at that time, Shree Hari's incarnation, Satraayana's son through Vitaanaayaa, by the name of Brihadbhaanoo, will promote the ritual systems.
राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते ।
प्रोक्तान्येभिर्मित: कल्पो युगसाहस्रपर्यय: ॥३६॥
राजन्-चतुर्दश-एतानि
O King! fourteen these
त्रिकाल-अनुगतानि ते
the three times covering, to you
प्रोक्तानि-एभि:-मित: कल्प:
have been said, by these are measured the Kalpas
युग-साहस्र-पर्यय:
of the Yugas of thousand times (revolution)
O King! About these fourteen Manvantaras I have told you, which cover the time span of the three sources of time, past, present and future. By these, the Kalpas are measured, which are a thousand times revolution of the four Yugas.
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदश: अध्याय: ॥१३॥
Thus ends the thirteenth discourse entitled 'A description of the (concluding eight) Manvantaras', in Book Eight of the great and glorious Bhaagavata-Puraana.